B 345-13 Svarodayaśāstra

Manuscript culture infobox

Filmed in: B 345/13
Title: Svarodayaśāstra
Dimensions: 25.5 x 11 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7439
Remarks:

Reel No. B 345/13

Inventory No. 73761

Title Svarodayasūtra

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 26.0 x 11.0 cm

Binding Hole

Folios 7

Lines per Folio 8

Foliation figures in lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/7439

Manuscript Features

Two exposures of fols. 1v–2r.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

natvā vīraṃ pravakṣyāmi dehasthaṃ jñānam uttamaṃ ||
dehamadhyasthitā nāḍyo bahurūpāḥ suvistarāḥ ||

jā(!)tavyās tā budhair nityaṃ trikālajñānahetave ||
tāsāṃ madhye varās tisro vāmadakṣiṇamadhyagāḥ || 2 ||

tatra somātmikā vāmā dakṣiṇā ravisaṃbhavā ||
vāmapīyūṣasaṃbhūtā jagad āpyāyane sthitā || 3 ||

dakṣiṇā ravibhāvena jagatsaṃhārate (!) sadā ||
mamdhyamā ca suṣumnā(!)khyā tā sā siddhi nivāraṇaṃ(!) || 4 || (fol. 1v1–6)

End

vinītāya suśīlāya gaṃbhīrāya mahātmane ||
śiṣyāya guruṇā deyam āspadaṃ saṃpadām idaṃ || 76 ||

prāṇāvāraṃ viniścitya svasya bhāvi śubhāśubhe ||
aśubhapratidhātāya kuryād dharmmodyamaṃ sudhīḥ || 77 || (fol. 7v1–4)

Colophon

iti svarodayasūtraṃ samāptaṃ ||    || śrī śrīguru(!)ve namaḥ || (fol. 7v4)

Microfilm Details

Reel No. B 345/13

Date of Filming 26-09-1972

Exposures 11

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 11-07-2008