B 345-13 Svarodayaśāstra
Manuscript culture infobox
Filmed in: B 345/13
Title: Svarodayaśāstra
Dimensions: 25.5 x 11 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7439
Remarks:
Reel No. B 345/13
Inventory No. 73761
Title Svarodayasūtra
Remarks
Author
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 26.0 x 11.0 cm
Binding Hole
Folios 7
Lines per Folio 8
Foliation figures in lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 5/7439
Manuscript Features
Two exposures of fols. 1v–2r.
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
natvā vīraṃ pravakṣyāmi dehasthaṃ jñānam uttamaṃ ||
dehamadhyasthitā nāḍyo bahurūpāḥ suvistarāḥ ||
jā(!)tavyās tā budhair nityaṃ trikālajñānahetave ||
tāsāṃ madhye varās tisro vāmadakṣiṇamadhyagāḥ || 2 ||
tatra somātmikā vāmā dakṣiṇā ravisaṃbhavā ||
vāmapīyūṣasaṃbhūtā jagad āpyāyane sthitā || 3 ||
dakṣiṇā ravibhāvena jagatsaṃhārate (!) sadā ||
mamdhyamā ca suṣumnā(!)khyā tā sā siddhi nivāraṇaṃ(!) || 4 || (fol. 1v1–6)
End
vinītāya suśīlāya gaṃbhīrāya mahātmane ||
śiṣyāya guruṇā deyam āspadaṃ saṃpadām idaṃ || 76 ||
prāṇāvāraṃ viniścitya svasya bhāvi śubhāśubhe ||
aśubhapratidhātāya kuryād dharmmodyamaṃ sudhīḥ || 77 || (fol. 7v1–4)
Colophon
iti svarodayasūtraṃ samāptaṃ || || śrī śrīguru(!)ve namaḥ || (fol. 7v4)
Microfilm Details
Reel No. B 345/13
Date of Filming 26-09-1972
Exposures 11
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS
Date 11-07-2008